A 160-5 Tantrarājatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 160/5
Title: Tantrarājatantra
Dimensions: 37 x 9.5 cm x 282 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/739
Remarks:


Reel No. A 160-5 Inventory No. 75319

Title Tantrarājatantraṭīkā

Remarks a commentary Manoramā on Tantrarājatantra by Subhagānandanātha

Author Subhagānandanātha

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, damaged

Size 38.5 x 9.7 cm

Folios 282

Lines per Folio 8

Foliation figures in middle right-hand margin of the verso

Scribe Nityānanda

Date of Copying SAM (NS) 849

Place of Deposit NAK

Accession No. 4/739

Manuscript Features

Damaged left margin of both sides; more than 100 folios of the MS has loss of text and rest folios are intact.

available folios are 26v–307r

Excerpts

Beginning

[26r? exp. 5t]

...

///-kāra rephakārañ ca kārephasahitaṃ | 

vyāpta ▒(kūṭākṣara)▒ yuṃnaṃ (!) |

yakārañ ca kāra (!) vindusaṃhitaṃ |

etad uktaṃ bhavati |

rukāra makāra repha pakāraḥ nabho///(2) -hni svaiḥ makārarephaīkāviṃdubhiḥ ▒ iti | (fol. 26r1–2)

End

tatraḥ (!) vidhita nityanaimittikādiśāktakramā sa bhajanaparaḥ mādaṃśakaḥ citsvarūpaḥ iśvara (!) iti (4) yāvat || || (fol. 306v3–4)

Colophon

iti ṣoḍaśanityātantreṣu śrīkādimatākhyasya paripūrṇasya tṃtrasya prapañcasārasiharājaprakāśabhidhānena śubhagānandanāthena viracitāyāṃ manoramākhyāyā devatāde(!) śiṣyaprapaṃcādīnāṃ paramārthasvarūpaprakāśanaparaṃ ṣaṭtripiṭalaṃ (!) paripūrṇaparāmṛṣṭaṃ || || graṃthasaṃkhyā || 

ṣaṭtriṃśe paṭale jñeyā śivatatvamaye tra va

atha dvāsaptaṣṭiś (!) ca cātyā graṃthā śatadvayam (!)

...śubham astu || || samvat 849 caitraśuddhi (!)  8 saṃpūrṇṇa yāṅā lekhat (!) nityānanda (!) śubha || (fol. 307r3)

Microfilm Details

Reel No. A 160/5

Date of Filming 14-10-1971

Exposures 295

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 4, two exposures of exp.2,

Catalogued by MS

Date 05-04-2007

Bibliography